DN I 60-61
The first tangible advantage of becoming a renunciate.
Dīgha Nikāya, sutta ii = Sāmaññaphala Sutta (PTS ed. DN I, pp.60-61).
Material in square brackets is added to explain sandhi.
{35} “Taṃ kiṃ maññasi mahā-rāja? Idha te assa puriso dāso kamma-karo pubbuṭṭhāyī [<pubba-uṭṭhāyī] pacchā-nipātī kiṃ-kāra-paṭissāvī manāpa- cārī piya-vādī mukhullokako [<mukha-ullokako]. Tassa evaṃ assa: ‘Acchariyaṃ vata bho abbhutaṃ vata bho puññānaṃ gati puññānaṃ vipāko. Ayaṃ hi rājā Māgadho Ajātasattu Vedehi-putto manusso aham pi manusso. Ayaṃ hi rājā Māgadho Ajātasattu Vedehi-putto pañcahi kāma- guṇehi samappito samaṅgi-bhūto paricāreti devo maññe, aham pan’ [<pana] amhi ’ssa [<assa] dāso kamma-karo pubbuṭṭhāyī [<pubba- uṭṭhāyī] pacchā-nipātī kiṃ-kāra-paṭissāvī manāpa-cārī piya-vādī mukhullokako [<mukha-ullokako]. So vata ahaṃ evarūpo assaṃ yadi puññāni kareyyaṃ. Yan nūnāhaṃ [<yaṃ nūnaṃ ahaṃ] kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan’ ti. So aparena samayena kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya. So evaṃ pabbajito samāno kāyena saṃvuto vihareyya vācāya saṃvuto vihareyya manasā saṃvuto vihareyya ghāsacchādana- [ghāsa-acchādana-] paramatāya santuṭṭho abhirato paviveke. Taṃ ce te purisā evaṃ āroceyyuṃ: ‘Yagghe deva jāneyyāsi yo te puriso dāso kamma-karo pubbuṭṭhāyī [<pubba-uṭṭhāyī] pacchā-nipātī kiṃ-kāra-paṭissāvī manāpa- cārī piya-vādī mukhullokako [<mukha-ullokako], so deva kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito. So evaṃ pabbajito samāno kāyena saṃvuto viharati vācāya saṃvuto viharati manasā saṃvuto viharati ghāsacchādana- [ghāsa-acchādana-] paramatāya santuṭṭho abhirato paviveke’ ti, api nu tvaṃ evaṃ vadeyyāsi: ‘Etu me bho so puriso, punad eva hotu dāso kamma-karo pubbuṭṭhāyī [<pubba-uṭṭhāyī] pacchā-nipātī kiṃ-kāra-paṭissāvī manāpa- cārī piya-vādī mukhullokako [<mukha-ullokako]’ ti?”
{36} “No h’etam bhante. Atha kho naṃ mayam eva abhivādeyyāma pi
paccuṭṭheyyāma pi āsanena pi nimanteyyāma abhinimanteyyāma pi naṃ
cīvara-piṇḍapāta-senāsana-gilāna-paccaya-bhesajja-parikkhārehi
dhammikam pi ’ssa [<assa] rakkhāvaraṇa- [<rakkhā-āvaraṇa-] guttiṃ
saṃvidaheyyāmā” ti.
“Taṃ kiṃ maññasi mahā-rāja yadi evaṃ sante hoti vā sandiṭṭhikaṃ
sāmañña-phalaṃ no vā?” ti.
“Addhā kho bhante evaṃ sante hoti sandiṭṭhikaṃ sāmañña-phalan” ti.
“Idaṃ kho te mahārāja mayā paṭhamaṃ diṭṭhe va dhamme sandiṭṭhikaṃ
sāmañña-phalaṃ paññattan” ti.
{37} “Sakkā pana bhante aññam pi evam eva diṭṭhe va dhamme
sandiṭṭhikaṃ sāmañña-phalaṃ paññāpetun?” ti.
“Sakkā mahārāja. Tena hi mahārāja taṃ yev’ ettha paṭipucchissāmi,
yathā te khameyya tathā naṃ vyākareyyāsi. Taṃ kiṃ maññasi mahā-
rāja? Idha te assa puriso kassako gahapatiko kāra-kārako rāsi-vaḍḍhako.
Tassa evam assa: ‘Acchariyaṃ vata bho abbhutaṃ vata bho. Ayaṃ hi rājā
… devo maññe, ahaṃ pan’ amhi ’ssa kassako gahapatiko kāra-kārako
rāsi-vaḍḍhako. So vata ahaṃ evarūpo assaṃ yadi puññāni kareyyaṃ. Yan
nūnāhaṃ [<yaṃ nūnaṃ ahaṃ] kesa-massuṃ ohāretvā kāsāyāni vatthāni
acchādetvā agārasmā anagāriyaṃ pabbajeyyan’ ti. So aparena samayena
appaṃ vā bhoga-kkhandhaṃ pahāya mahantaṃ vā bhoga-kkhandhaṃ
pahāya appaṃ vā ñāti-parivaṭṭaṃ pahāya mahantaṃ vā ñāti-parivaṭṭaṃ
pahāya kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā
anagāriyaṃ pabbajeyya.